A 411-2 Jyotirvidābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/2
Title: Jyotirvidābharaṇa
Dimensions: 27.2 x 10.2 cm x 130 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/678
Remarks:


Reel No. A 411-2 Inventory No. 24946

Title Jyotirvidābharaṇaṭīkā-Suakhabodhikā

Remarks a commentary; Sukhabodhikā by Bhāvaratna on the text Jyotirvidābharaṇa of Kālidāsa

Author Kālidāsa / Bhāvaratna

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, completely disordered

Size 27.2 x 10.2 cm

Folios 130

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title jyo.ṭī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/678

Manuscript Features

Text is in two different hands incomplete and misplaced.

Beginning from the adhyāya 20 on the exp. 98, fol. 1v1–4.

Excerpts

«Beginning: »

-ddhe sati sā śuddhatamā iti 3

athātra mataṃ darśayann āha || kalpetiti (!) | kvacit || mārgaśirasi māse ‘līnage vṛścikarāśigatasū(2)rye ghanaprasūnaṃ jalaṃ amaradhāmadevagṛhaṃ anayoḥ saṃskatiḥ (!) pratiṣṭḥākalpyā karttavyā meghapuṣpakamalānyāyaḥ payaḥ pāthasi(3) iti hemaḥ maladhāriṇām alinaveṣadhāriṇā darśanāṃtareṇa yugmena yoge mithunasṃkrāntisūryayoge sāpratiṣṭhā kalpāṃbu(4)dhaiḥ sā pratiṣṭhā ’dhamā ’dhamāvigarhitā tiraskṛṭāḥ 4 || (exp. 98, fol. 1v1–4)

«Sub-colophon:»

iti śrīpaurṇimīpachādhirājabhaṭṭārakapuraṃdaraśrī(3)5 śrīmahiprabhasūrīśvaracaraṇasarorūhacacarīkāyamānaśribhāvaratnaviracitāyāṃ (!) kālidāsaṃ (!) kṛta jyotirvidābharaṇasya mukhabodhikāyāṃ (!) miśrādhyāya ekonaviṃśa(4)titama (!) || 19 || || 19 || || ❁ || || ❁ || ||❁ || || (exp. 3 fol. 18v2–4)

End

atha śālacakragatanakṣatrādipha(8)laṃ darśayati || śālo iti | āryair ācāryaiḥ śāloditaṃ vaprayogyakathitaṃ śālaniveśagaṃ prākārapraveśagataṃ bhaṃ nakṣatraṃ varaṃ (9) śreṣṭam (!) uktaṃ | punar bahiḥ khalāḥ bāhyasthāḥ krūrāgnahā ahitāḥ neṣṭāḥ āraṃbhaṇeva prāraṃbhe | punar maṃgalamaṃdamadhyayuk | bhau(10)maśaniyuktamadhyamadurgabhadurgasya va prasyabhaṃgāya viciṃtyaṃ (!) jñātavyaṃ anu paścād iti 11 athātrasvātagata bhaumādi pha-(fol. 117v7–10)

Microfilm Details

Reel No. A 411/2

Date of Filming 26-07-1972

Exposures 131

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-03-2006

Bibliography